B 272-18 Varadacaturthīmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/18
Title: Varadacaturthīmāhātmya
Dimensions: 25.7 x 9.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1494
Remarks:
Reel No. B 272-18 Inventory No. 105437
Title Varadacaturthīmāhātmya
Remarks assigned to the Skandapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete, damaged at right-hand margin on few folios
Size 25.7 x 9.5 cm
Folios 10
Lines per Folio 8
Foliation figures on right-hand middle margin of the verso
Place of Deposit NAK
Accession No. 4/1494
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || naṃdikeśvarovāca ||
śṛṇuṣv ekāgracittaḥ san vrataṃ gaṇeśvaraṃ mahat (!)
(2) caturthyāṃ śuklapakṣe tu sadā kāryaṃ prayatnataḥ ||
sanatkumārayogendra(!) yadichet(!) siddhim ā(3)tmanaḥ |
nārī vā puruṣo vāpi yaḥ kuryāt sumahadvrataṃ ||
karaṇād āśu vidyeṃdra (!) saṃkaṭān mu(4)cyate naraḥ |
apavādaharaṃ caiva sarvavighnavināsanaṃ ||
kāṃtāre viṣame vāpi raṇe rājaku(5)le tathā |
sarvasiddhikaraṃ viddhi vratānām uttamaṃ vrataṃ || (fol. 1r1–5)
End
gaṇeśovāca (!)
(4) ye śṛṇvaṃti tavākhyāni maścaṃtakamaṇīyakaṃ (!) ||
sarvaṃ caṃdrasya caritaṃ teṣāṃ doṣo na jā(5)yate |
bhādraśuklacaturthyāṃ tu caṇdrasya darśanaṃ kvacit ||
jātaṃ tatparihārārthaṃ śrotavyaṃ (6) sarvam eva ca |
yad ādāya bhayaṃ kaṣṭaṃ saṃdehem upajāyate ||
tadā tadeyaṃ śrotavyaṃ ākhyā(7)naṃ kaṣṭavāraṇaṃ |
emam utkā(!) gato devo gaṇeśaḥ kṛṣṇatoṣitaḥ || (fol. 10v3–7)
Colophon
iti skaṃ‥‥‥‥ vara(8)dacaturthīmāhātmyaṃ saṃpūrṇam || || (fol. 1v7–8)
Microfilm Details
Reel No. B 272/18
Date of Filming 01-05-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 24-03-2005
Bibliography