B 272-18 Varadacaturthīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 272/18
Title: Varadacaturthīmāhātmya
Dimensions: 25.7 x 9.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1494
Remarks:


Reel No. B 272-18 Inventory No. 105437

Title Varadacaturthīmāhātmya

Remarks assigned to the Skandapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete, damaged at right-hand margin on few folios

Size 25.7 x 9.5 cm

Folios 10

Lines per Folio 8

Foliation figures on right-hand middle margin of the verso

Place of Deposit NAK

Accession No. 4/1494

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || naṃdikeśvarovāca ||

śṛṇuṣv ekāgracittaḥ san vrataṃ gaṇeśvaraṃ mahat (!)

(2) caturthyāṃ śuklapakṣe tu sadā kāryaṃ prayatnataḥ ||

sanatkumārayogendra(!) yadichet(!) siddhim ā(3)tmanaḥ |

nārī vā puruṣo vāpi yaḥ kuryāt sumahadvrataṃ ||

karaṇād āśu vidyeṃdra (!) saṃkaṭān mu(4)cyate naraḥ |

apavādaharaṃ caiva sarvavighnavināsanaṃ ||

kāṃtāre viṣame vāpi raṇe rājaku(5)le tathā |

sarvasiddhikaraṃ viddhi vratānām uttamaṃ vrataṃ || (fol. 1r1–5)

End

gaṇeśovāca (!)

(4) ye śṛṇvaṃti tavākhyāni maścaṃtakamaṇīyakaṃ (!) ||

sarvaṃ caṃdrasya caritaṃ teṣāṃ doṣo na jā(5)yate |

bhādraśuklacaturthyāṃ tu caṇdrasya darśanaṃ kvacit ||

jātaṃ tatparihārārthaṃ śrotavyaṃ (6) sarvam eva ca |

yad ādāya bhayaṃ kaṣṭaṃ saṃdehem upajāyate ||

tadā tadeyaṃ śrotavyaṃ ākhyā(7)naṃ kaṣṭavāraṇaṃ |

emam utkā(!) gato devo gaṇeśaḥ kṛṣṇatoṣitaḥ || (fol. 10v3–7)

Colophon

iti skaṃ‥‥‥‥ vara(8)dacaturthīmāhātmyaṃ saṃpūrṇam || || (fol. 1v7–8)

Microfilm Details

Reel No. B 272/18

Date of Filming 01-05-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-03-2005

Bibliography